NCERT Solutions of Class 9th: प्रथमः अभ्यासः - (क) संस्कृत वर्णमाला संस्कृत मणिका-I
अभ्यासः
पृष्ठ संख्या: 1
पृष्ठ संख्या: 1
1. अधोलिखितानां वाक्यानां पदानि लिखित्वा वर्णविन्यासः क्रियताम्
(निम्नलिखित वाक्यों के पदों को लिखकर वर्ण-विन्यास कीजिए।)
क. श्रीमन्! भवान् किं कथयितुम् इच्छित?
पदानि वर्णविन्यासः
उदाहरणम् - (क) श्रीमन् श् + र् + ई + म् + अ + न्
(ख) भवान् भ् + अ + व् + आ +न्
(ग) किं (किम्) क् + ई + म्
(घ) कथयितुम् क् + अ + थ् + अ + य् + इ + त् + उ + म्
(ङ) इच्छित इ + च् + छ् + अ + त् + इ
ख. किञ्चिदपि न।
(क) किञ्चिदपि क् + इ + ञ् + च् + इ + द् + प् + इ
(ख) न न् + अ
ग. अहा! एवम्। असूचयित्वा भवता तत्र न गन्तव्यम्।
(क) अहा अ + ह् + आ
(ख) एवम् ए + व् + अ + म्
(ग) असूचयित्वा अ + स् + ऊ + च् + अ + य्+ इ + त् + व् + आ
(घ) भवता भ् + अ + व् + अ + त् + आ
(ङ) तत्र त् + अ + त् + र् + अ
(च) न न् + अ
(छ) गन्तव्यम् ग् + अ + न्+ त् + अ + व् + य् + अ + म्
2. (i) निम्न्लिखितवर्णानां संयोजनं कृत्वा पदनिर्माणं कुरुत
(निम्नलिखित वर्णों का संयोजन करके पदनिर्माण कीजिए।)
अ + ह् + अ + म् = अहम्
त् + आ + न्+ इ = तानि
क् + अ + म् + अ + ल + आ + न् + इ = कमलानि
प् + अ + श् + य् + आ + म् + इ = पश्यामि
(ii) निर्मितानि पदानि संयोज्य वाक्यं लिखत
(निर्मित पदों को मिलाकर वाक्य लिखें।)
अहम् तानि कमलानि पश्यामि।
पृष्ठ संख्या: 2
3. अत्र वयं पश्यामः यत् संस्कृतभाषायां
(i) पञ्च मूलस्वराः सन्ति = अइउऋलृ। एते ह्रस्वस्वराः सन्ति।
(ii) अष्ट दीर्घस्वराः सन्ति = आईऋएऐओऔ
(iii) ए ऐ ओ औ दीर्घस्वराणाम् ह्रस्वस्वराः न भवति।
एतेषु स्वरयोः योगः भवति।
4. उपर्युक्तयोः अभ्यासयोः (1 एवं 2) आगतस्वरान् चित्वा अत्र लिख्यताम्
(उपर्युक्त दोनों अभ्यासों (1 और 2) में आये हुए स्वरों को चुनकर यहाँ लिखें।)
5. एतयोः अभ्यासयोः एव स्वरातिरिक्ताः आगतवर्णाः अपि अत्र लेखनीयाः
(इन दोनों अभ्यासों में ही स्वरों के अतिरिक्त आये हुए वर्णों को चुनकर यहाँ लिखें।)
एतानि व्यञ्जनानि सन्ति।
(ये व्यञ्जन हैं।)
6. उपर्युक्ते अभ्यासे (5) लिखितवर्णानां वर्गीकरणं क्रियताम्
(ऊपर दिए गए अभ्यास (5) में लिखित वर्णों का वर्गीकरण करें।)
कवर्गस्य वर्णाः = क् ग्
चवर्गस्य वर्णाः = च् छ् ञ्
टवर्गस्य वर्णाः = ..........
तवर्गस्य वर्णाः = त् थ् द् न्
पवर्गस्य वर्णाः = प् भ् म्
अंतःस्थाः (अंतःस्थ) = य् र् ल् व्
ऊष्माणः (ऊष्म) = श् स् ह्
पाठ में वापस जाएँ
(क) अहा अ + ह् + आ
(ख) एवम् ए + व् + अ + म्
(ग) असूचयित्वा अ + स् + ऊ + च् + अ + य्
(घ) भवता भ् + अ + व् + अ + त् + आ
(ङ) तत्र त् + अ + त् + र् + अ
(च) न न् + अ
(छ) गन्तव्यम् ग् + अ + न्
2. (i) निम्न्लिखितवर्णानां संयोजनं कृत्वा पदनिर्माणं कुरुत
(निम्नलिखित वर्णों का संयोजन करके पदनिर्माण कीजिए।)
अ + ह् + अ + म् = अहम्
त् + आ + न्
(निर्मित पदों को मिलाकर वाक्य लिखें।)
अहम् तानि कमलानि पश्यामि।
पृष्ठ संख्या: 2
3. अत्र वयं पश्यामः यत् संस्कृतभाषायां
(i) पञ्च मूलस्वराः सन्ति = अइउऋलृ। एते ह्रस्वस्वराः सन्ति।
(ii) अष्ट दीर्घस्वराः सन्ति = आईऋएऐओऔ
(iii) ए ऐ ओ औ दीर्घस्वराणाम् ह्रस्वस्वराः न भवति।
एतेषु स्वरयोः योगः भवति।
अ/आ | इ/ई | |
ए = | अ + | इ |
ऐ = | अ + | ए |
ओ = | अ + | उ |
औ = | अ + | ओ |
4. उपर्युक्तयोः अभ्यासयोः (1 एवं 2) आगतस्वरान् चित्वा अत्र लिख्यताम्
(उपर्युक्त दोनों अभ्यासों (1 और 2) में आये हुए स्वरों को चुनकर यहाँ लिखें।)
ह्रस्वस्वराः | दीर्घस्वराः |
अ, इ, उ | आ, ई, ऊ |
ऋ, लृ | ऋ |
- | ए, ऐ, ओ, औ |
5. एतयोः अभ्यासयोः एव स्वरातिरिक्ताः आगतवर्णाः अपि अत्र लेखनीयाः
(इन दोनों अभ्यासों में ही स्वरों के अतिरिक्त आये हुए वर्णों को चुनकर यहाँ लिखें।)
श् र् म् न् भ् व् न् क् थ् य् त् म् |
च् छ् ञ् द् प् ह् व् स् र् |
ग् क् ल् |
एतानि व्यञ्जनानि सन्ति।
(ये व्यञ्जन हैं।)
6. उपर्युक्ते अभ्यासे (5) लिखितवर्णानां वर्गीकरणं क्रियताम्
(ऊपर दिए गए अभ्यास (5) में लिखित वर्णों का वर्गीकरण करें।)
कवर्गस्य वर्णाः = क् ग्
चवर्गस्य वर्णाः = च् छ् ञ्
टवर्गस्य वर्णाः = ..........
तवर्गस्य वर्णाः = त् थ् द् न्
पवर्गस्य वर्णाः = प् भ् म्
अंतःस्थाः (अंतःस्थ) = य् र् ल् व्
ऊष्माणः (ऊष्म) = श् स् ह्
पाठ में वापस जाएँ